File: sa.in

package info (click to toggle)
sombok 2.4.0-1
  • links: PTS, VCS
  • area: main
  • in suites: stretch
  • size: 4,508 kB
  • ctags: 664
  • sloc: ansic: 38,009; sh: 3,059; perl: 769; makefile: 120
file content (7 lines) | stat: -rw-r--r-- 1,819 bytes parent folder | download | duplicates (9)
1
2
3
4
5
6
7
अनुच्छेद: 1
सर्वे मानवा: स्वतन्त्रा: समुत्पन्ना: वर्तन्ते अपि च, गौरवदृशा अधिकारदृशा च समाना: एव वर्तन्ते। एते सर्वे चेतना-तर्क-शक्तिभ्यां सुसम्पन्ना: सन्ति। अपि च, सर्वेऽपि बन्धुत्व-भावनया परस्परं व्यवहरन्तु।

अनुच्छेद: 2
अस्यां अभिघोषणायां निर्दिष्टा: सर्वेऽपि अधिकारा: सर्वाण्यपि च स्वातन्त्र्याणि, विनैव जाति-वर्ण-लिंग-भाषा-धर्म-राजनीतिक-तदितर-मन्तव्यादि-भेदम्, राष्ट्रीयं सामाजिकाधारं सम्पज्जन्म-तदितर स्तरञ्च अविगणय्य, अधिगन्तुं सर्वोऽपि जन: प्रभवति।
एतदतिरिक्तम्, कस्याश्चिदपि प्रभुसत्ताया: नियमनान्तर्गतम्, स्वाधीनस्य आत्मप्रशासनेतर-तन्त्रस्य, न्यासितन्त्रस्य वा वास्तव्यस्य प्रदेशस्य देशस्य वा राजनीतिक-सीमा-निबन्धनान्ताराष्ट्रिक-स्तराधारेण न कोऽपि भेदो विधास्यते।