1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159
|
@hyphen
\documentclass[12pt]{article}
\usepackage{devanagari}
\parindent=0pt
\begin{document}
\section{Examples}
{\dn
\begin{center}
\setlength{\fboxrule}{2pt}
\framebox[3.2cm][s]{.ओ गणेशाय नमः}
\end{center}
}
\verb+{\+{\tt dn}
\begin{verbatim}
\begin{center}
\setlength{\fboxrule}{2pt}
\framebox[4cm][s]{.ओ गणेशाय नमः}
\end{center}
}
\end{verbatim}
\hrule
\medskip
{\dn\dnnum
अथ गणितप्रारम्भेऽभीष्टदेवतां नमस्करोति।
\begin{itemize}
\setlength{\itemsep}{0mm}
\item ननु प्रत्यध्यायमभीष्टदेवताप्रणतिप्रतिज्ञोत
ग्रन्थारम्भे कृतनमस्कारेणाभीष्टसिद्धिर्भवति।
पुनरिष्टदेवतानमस्कारेण किं साध्यं।
\item उच्यते दिव्यं ह्यतीन्द्रियं ज्ञानं गणितं
मुनिभिर्मतं परं ब्रह्मेव दुर्ज्ञेयं विद्यानामुत्तमं
ततः। अथो विद्योत्तमत्वात्प्रारम्भेऽभीष्टदेवतास्मरनं
तथा चादौ मध्ये तथा चान्ते ग्रन्थे कार्येष्वपि
स्मृतं मङ्गलाचरनं चेष्टदेवतापूजनादि च।
\end{itemize}
}
\begin{verbatim}
\documentclass[12pt]{article}
\usepackage{devanagari}
\end{verbatim}
%\vspace*{-.45cm}
%\vspace*{-.40cm}
%\begin{verbatim}
\verb+\+\verb+begin{document}+ \\
%\end{verbatim}
%\vspace*{-.35cm}
\verb+{\+{\tt dn}\verb+\+{\tt dnnum}
\begin{verbatim}
अथ गणितप्रारम्भेऽभीष्टदेवतां नमस्करोति।
\begin{itemize}
\setlength{\itemsep}{0mm}
\item ननु प्रत्यध्यायमभीष्टदेवताप्रणतिप्रतिज्ञोत
ग्रन्थारम्भे कृतनमस्कारेणाभीष्टसिद्धिर्भवति।
पुनरिष्टदेवतानमस्कारेण किं साध्यं।
\item उच्यते दिव्यं ह्यतीन्द्रियं ज्ञानं गणितं
मुनिभिर्मतं परं ब्रह्मेव दुर्ज्ञेयं विद्यानामुत्तमं
ततः।
अथो विद्योत्तमत्वात्प्रारम्भेऽभीष्टदेवतास्मरनं
तथा चादौ मध्ये तथा चान्ते ग्रन्थे कार्येष्वपि
स्मृतं मङ्गलाचरनं चेष्टदेवतापूजनादि च।
\end{itemize}
}
\end{verbatim}
\hrule
\medskip
{\dn \dnnum
अत उभयथा स्मरणं युक्ततरं।
\begin{verse}
लीलागललुलल्लोलकालव्यालविलासिने|\\
\hspace*{10mm} गणेशाय नमो नीलकमलामलकान्तये॥ 12॥
\end{verse}
}
\verb+{\+{\tt dn}\verb+\+{\tt dnnum}
\begin{verbatim}
अत उभयथा स्मरणं युक्ततरं।
\begin{verse}
लीलागललुलल्लोलकालव्यालविलासिने|\\
\hspace*{10mm} गणेशाय नमो नीलकमलामलकान्तये॥ 12॥
\end{verse}
}
\end{verbatim}
\hrule
\medskip
{\dn \bfseries
अत उभयथा स्मरणं युक्ततरं।
}
\verb+{\+{\tt dn}
\begin{verbatim}
\bfseries अत उभयथा स्मरणं युक्ततरं|}
\end{verbatim}
\hrule
\medskip
{\dn \Large अत उभयथा स्मरणं युक्ततरं|}
\verb+{\+{\tt dn}
\begin{verbatim}
\Large अत उभयथा स्मरणं युक्ततरं|}
\end{verbatim}
\hrule
\medskip
{\dn \dncalcutta अत उभयथा स्मरणं युक्ततरं|}
\verb+{\+{\tt dn}
\begin{verbatim}
\dncalcutta अत उभयथा स्मरणं युक्ततरं|}
\end{verbatim}
\hrule
\medskip
{\dn \dnpen अत उभयथा स्मरणं युक्ततरं|}
\verb+{\+{\tt dn}
\begin{verbatim}
\dnpen अत उभयथा स्मरणं युक्ततरं|}
\end{verbatim}
\newpage
\hrule
\medskip
{\dn\dnnum
श्रीभास्कराचार्यगणितशास्त्रेभ्य उदाहरणानि
\begin{enumerate}
\item लीलवाती
\item बीजगणितं
\item ग्रहगणितं
\end{enumerate}
}
\verb+{\+{\tt dn}\verb+\+{\tt dnnum}
\begin{verbatim}
श्रीभास्कराचार्यगणितशास्त्रेभ्य उदाहरणानि
\begin{enumerate}
\item लीलवाती
\item बीजगणितं
\item ग्रहगणितं
\end{enumerate}
}
\end{verbatim}
\end{document}
|